| Singular | Dual | Plural |
Nominativo |
यज्ञायुधम्
yajñāyudham
|
यज्ञायुधे
yajñāyudhe
|
यज्ञायुधानि
yajñāyudhāni
|
Vocativo |
यज्ञायुध
yajñāyudha
|
यज्ञायुधे
yajñāyudhe
|
यज्ञायुधानि
yajñāyudhāni
|
Acusativo |
यज्ञायुधम्
yajñāyudham
|
यज्ञायुधे
yajñāyudhe
|
यज्ञायुधानि
yajñāyudhāni
|
Instrumental |
यज्ञायुधेन
yajñāyudhena
|
यज्ञायुधाभ्याम्
yajñāyudhābhyām
|
यज्ञायुधैः
yajñāyudhaiḥ
|
Dativo |
यज्ञायुधाय
yajñāyudhāya
|
यज्ञायुधाभ्याम्
yajñāyudhābhyām
|
यज्ञायुधेभ्यः
yajñāyudhebhyaḥ
|
Ablativo |
यज्ञायुधात्
yajñāyudhāt
|
यज्ञायुधाभ्याम्
yajñāyudhābhyām
|
यज्ञायुधेभ्यः
yajñāyudhebhyaḥ
|
Genitivo |
यज्ञायुधस्य
yajñāyudhasya
|
यज्ञायुधयोः
yajñāyudhayoḥ
|
यज्ञायुधानाम्
yajñāyudhānām
|
Locativo |
यज्ञायुधे
yajñāyudhe
|
यज्ञायुधयोः
yajñāyudhayoḥ
|
यज्ञायुधेषु
yajñāyudheṣu
|