Herramientas de sánscrito

Declinación del sánscrito


Declinación de यज्ञावयव yajñāvayava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo यज्ञावयवः yajñāvayavaḥ
यज्ञावयवौ yajñāvayavau
यज्ञावयवाः yajñāvayavāḥ
Vocativo यज्ञावयव yajñāvayava
यज्ञावयवौ yajñāvayavau
यज्ञावयवाः yajñāvayavāḥ
Acusativo यज्ञावयवम् yajñāvayavam
यज्ञावयवौ yajñāvayavau
यज्ञावयवान् yajñāvayavān
Instrumental यज्ञावयवेन yajñāvayavena
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवैः yajñāvayavaiḥ
Dativo यज्ञावयवाय yajñāvayavāya
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवेभ्यः yajñāvayavebhyaḥ
Ablativo यज्ञावयवात् yajñāvayavāt
यज्ञावयवाभ्याम् yajñāvayavābhyām
यज्ञावयवेभ्यः yajñāvayavebhyaḥ
Genitivo यज्ञावयवस्य yajñāvayavasya
यज्ञावयवयोः yajñāvayavayoḥ
यज्ञावयवानाम् yajñāvayavānām
Locativo यज्ञावयवे yajñāvayave
यज्ञावयवयोः yajñāvayavayoḥ
यज्ञावयवेषु yajñāvayaveṣu