| Singular | Dual | Plural |
Nominativo |
यज्ञावयवः
yajñāvayavaḥ
|
यज्ञावयवौ
yajñāvayavau
|
यज्ञावयवाः
yajñāvayavāḥ
|
Vocativo |
यज्ञावयव
yajñāvayava
|
यज्ञावयवौ
yajñāvayavau
|
यज्ञावयवाः
yajñāvayavāḥ
|
Acusativo |
यज्ञावयवम्
yajñāvayavam
|
यज्ञावयवौ
yajñāvayavau
|
यज्ञावयवान्
yajñāvayavān
|
Instrumental |
यज्ञावयवेन
yajñāvayavena
|
यज्ञावयवाभ्याम्
yajñāvayavābhyām
|
यज्ञावयवैः
yajñāvayavaiḥ
|
Dativo |
यज्ञावयवाय
yajñāvayavāya
|
यज्ञावयवाभ्याम्
yajñāvayavābhyām
|
यज्ञावयवेभ्यः
yajñāvayavebhyaḥ
|
Ablativo |
यज्ञावयवात्
yajñāvayavāt
|
यज्ञावयवाभ्याम्
yajñāvayavābhyām
|
यज्ञावयवेभ्यः
yajñāvayavebhyaḥ
|
Genitivo |
यज्ञावयवस्य
yajñāvayavasya
|
यज्ञावयवयोः
yajñāvayavayoḥ
|
यज्ञावयवानाम्
yajñāvayavānām
|
Locativo |
यज्ञावयवे
yajñāvayave
|
यज्ञावयवयोः
yajñāvayavayoḥ
|
यज्ञावयवेषु
yajñāvayaveṣu
|