| Singular | Dual | Plural |
Nominativo |
यज्ञोपवीतप्रतिष्ठाः
yajñopavītapratiṣṭhāḥ
|
यज्ञोपवीतप्रतिष्ठौ
yajñopavītapratiṣṭhau
|
यज्ञोपवीतप्रतिष्ठाः
yajñopavītapratiṣṭhāḥ
|
Vocativo |
यज्ञोपवीतप्रतिष्ठाः
yajñopavītapratiṣṭhāḥ
|
यज्ञोपवीतप्रतिष्ठौ
yajñopavītapratiṣṭhau
|
यज्ञोपवीतप्रतिष्ठाः
yajñopavītapratiṣṭhāḥ
|
Acusativo |
यज्ञोपवीतप्रतिष्ठाम्
yajñopavītapratiṣṭhām
|
यज्ञोपवीतप्रतिष्ठौ
yajñopavītapratiṣṭhau
|
यज्ञोपवीतप्रतिष्ठः
yajñopavītapratiṣṭhaḥ
|
Instrumental |
यज्ञोपवीतप्रतिष्ठा
yajñopavītapratiṣṭhā
|
यज्ञोपवीतप्रतिष्ठाभ्याम्
yajñopavītapratiṣṭhābhyām
|
यज्ञोपवीतप्रतिष्ठाभिः
yajñopavītapratiṣṭhābhiḥ
|
Dativo |
यज्ञोपवीतप्रतिष्ठे
yajñopavītapratiṣṭhe
|
यज्ञोपवीतप्रतिष्ठाभ्याम्
yajñopavītapratiṣṭhābhyām
|
यज्ञोपवीतप्रतिष्ठाभ्यः
yajñopavītapratiṣṭhābhyaḥ
|
Ablativo |
यज्ञोपवीतप्रतिष्ठः
yajñopavītapratiṣṭhaḥ
|
यज्ञोपवीतप्रतिष्ठाभ्याम्
yajñopavītapratiṣṭhābhyām
|
यज्ञोपवीतप्रतिष्ठाभ्यः
yajñopavītapratiṣṭhābhyaḥ
|
Genitivo |
यज्ञोपवीतप्रतिष्ठः
yajñopavītapratiṣṭhaḥ
|
यज्ञोपवीतप्रतिष्ठोः
yajñopavītapratiṣṭhoḥ
|
यज्ञोपवीतप्रतिष्ठाम्
yajñopavītapratiṣṭhām
|
Locativo |
यज्ञोपवीतप्रतिष्ठि
yajñopavītapratiṣṭhi
|
यज्ञोपवीतप्रतिष्ठोः
yajñopavītapratiṣṭhoḥ
|
यज्ञोपवीतप्रतिष्ठासु
yajñopavītapratiṣṭhāsu
|