Singular | Dual | Plural | |
Nominativo |
अमानुषम्
amānuṣam |
अमानुषे
amānuṣe |
अमानुषाणि
amānuṣāṇi |
Vocativo |
अमानुष
amānuṣa |
अमानुषे
amānuṣe |
अमानुषाणि
amānuṣāṇi |
Acusativo |
अमानुषम्
amānuṣam |
अमानुषे
amānuṣe |
अमानुषाणि
amānuṣāṇi |
Instrumental |
अमानुषेण
amānuṣeṇa |
अमानुषाभ्याम्
amānuṣābhyām |
अमानुषैः
amānuṣaiḥ |
Dativo |
अमानुषाय
amānuṣāya |
अमानुषाभ्याम्
amānuṣābhyām |
अमानुषेभ्यः
amānuṣebhyaḥ |
Ablativo |
अमानुषात्
amānuṣāt |
अमानुषाभ्याम्
amānuṣābhyām |
अमानुषेभ्यः
amānuṣebhyaḥ |
Genitivo |
अमानुषस्य
amānuṣasya |
अमानुषयोः
amānuṣayoḥ |
अमानुषाणाम्
amānuṣāṇām |
Locativo |
अमानुषे
amānuṣe |
अमानुषयोः
amānuṣayoḥ |
अमानुषेषु
amānuṣeṣu |