| Singular | Dual | Plural | |
| Nominativo |
युधिकः
yudhikaḥ |
युधिकौ
yudhikau |
युधिकाः
yudhikāḥ |
| Vocativo |
युधिक
yudhika |
युधिकौ
yudhikau |
युधिकाः
yudhikāḥ |
| Acusativo |
युधिकम्
yudhikam |
युधिकौ
yudhikau |
युधिकान्
yudhikān |
| Instrumental |
युधिकेन
yudhikena |
युधिकाभ्याम्
yudhikābhyām |
युधिकैः
yudhikaiḥ |
| Dativo |
युधिकाय
yudhikāya |
युधिकाभ्याम्
yudhikābhyām |
युधिकेभ्यः
yudhikebhyaḥ |
| Ablativo |
युधिकात्
yudhikāt |
युधिकाभ्याम्
yudhikābhyām |
युधिकेभ्यः
yudhikebhyaḥ |
| Genitivo |
युधिकस्य
yudhikasya |
युधिकयोः
yudhikayoḥ |
युधिकानाम्
yudhikānām |
| Locativo |
युधिके
yudhike |
युधिकयोः
yudhikayoḥ |
युधिकेषु
yudhikeṣu |