| Singular | Dual | Plural |
| Nominativo |
युवतिजनः
yuvatijanaḥ
|
युवतिजनौ
yuvatijanau
|
युवतिजनाः
yuvatijanāḥ
|
| Vocativo |
युवतिजन
yuvatijana
|
युवतिजनौ
yuvatijanau
|
युवतिजनाः
yuvatijanāḥ
|
| Acusativo |
युवतिजनम्
yuvatijanam
|
युवतिजनौ
yuvatijanau
|
युवतिजनान्
yuvatijanān
|
| Instrumental |
युवतिजनेन
yuvatijanena
|
युवतिजनाभ्याम्
yuvatijanābhyām
|
युवतिजनैः
yuvatijanaiḥ
|
| Dativo |
युवतिजनाय
yuvatijanāya
|
युवतिजनाभ्याम्
yuvatijanābhyām
|
युवतिजनेभ्यः
yuvatijanebhyaḥ
|
| Ablativo |
युवतिजनात्
yuvatijanāt
|
युवतिजनाभ्याम्
yuvatijanābhyām
|
युवतिजनेभ्यः
yuvatijanebhyaḥ
|
| Genitivo |
युवतिजनस्य
yuvatijanasya
|
युवतिजनयोः
yuvatijanayoḥ
|
युवतिजनानाम्
yuvatijanānām
|
| Locativo |
युवतिजने
yuvatijane
|
युवतिजनयोः
yuvatijanayoḥ
|
युवतिजनेषु
yuvatijaneṣu
|