Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नषष्ठी ratnaṣaṣṭhī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo रत्नषष्ठी ratnaṣaṣṭhī
रत्नषष्ठ्यौ ratnaṣaṣṭhyau
रत्नषष्ठ्यः ratnaṣaṣṭhyaḥ
Vocativo रत्नषष्ठि ratnaṣaṣṭhi
रत्नषष्ठ्यौ ratnaṣaṣṭhyau
रत्नषष्ठ्यः ratnaṣaṣṭhyaḥ
Acusativo रत्नषष्ठीम् ratnaṣaṣṭhīm
रत्नषष्ठ्यौ ratnaṣaṣṭhyau
रत्नषष्ठीः ratnaṣaṣṭhīḥ
Instrumental रत्नषष्ठ्या ratnaṣaṣṭhyā
रत्नषष्ठीभ्याम् ratnaṣaṣṭhībhyām
रत्नषष्ठीभिः ratnaṣaṣṭhībhiḥ
Dativo रत्नषष्ठ्यै ratnaṣaṣṭhyai
रत्नषष्ठीभ्याम् ratnaṣaṣṭhībhyām
रत्नषष्ठीभ्यः ratnaṣaṣṭhībhyaḥ
Ablativo रत्नषष्ठ्याः ratnaṣaṣṭhyāḥ
रत्नषष्ठीभ्याम् ratnaṣaṣṭhībhyām
रत्नषष्ठीभ्यः ratnaṣaṣṭhībhyaḥ
Genitivo रत्नषष्ठ्याः ratnaṣaṣṭhyāḥ
रत्नषष्ठ्योः ratnaṣaṣṭhyoḥ
रत्नषष्ठीनाम् ratnaṣaṣṭhīnām
Locativo रत्नषष्ठ्याम् ratnaṣaṣṭhyām
रत्नषष्ठ्योः ratnaṣaṣṭhyoḥ
रत्नषष्ठीषु ratnaṣaṣṭhīṣu