| Singular | Dual | Plural |
Nominative |
रत्नषष्ठी
ratnaṣaṣṭhī
|
रत्नषष्ठ्यौ
ratnaṣaṣṭhyau
|
रत्नषष्ठ्यः
ratnaṣaṣṭhyaḥ
|
Vocative |
रत्नषष्ठि
ratnaṣaṣṭhi
|
रत्नषष्ठ्यौ
ratnaṣaṣṭhyau
|
रत्नषष्ठ्यः
ratnaṣaṣṭhyaḥ
|
Accusative |
रत्नषष्ठीम्
ratnaṣaṣṭhīm
|
रत्नषष्ठ्यौ
ratnaṣaṣṭhyau
|
रत्नषष्ठीः
ratnaṣaṣṭhīḥ
|
Instrumental |
रत्नषष्ठ्या
ratnaṣaṣṭhyā
|
रत्नषष्ठीभ्याम्
ratnaṣaṣṭhībhyām
|
रत्नषष्ठीभिः
ratnaṣaṣṭhībhiḥ
|
Dative |
रत्नषष्ठ्यै
ratnaṣaṣṭhyai
|
रत्नषष्ठीभ्याम्
ratnaṣaṣṭhībhyām
|
रत्नषष्ठीभ्यः
ratnaṣaṣṭhībhyaḥ
|
Ablative |
रत्नषष्ठ्याः
ratnaṣaṣṭhyāḥ
|
रत्नषष्ठीभ्याम्
ratnaṣaṣṭhībhyām
|
रत्नषष्ठीभ्यः
ratnaṣaṣṭhībhyaḥ
|
Genitive |
रत्नषष्ठ्याः
ratnaṣaṣṭhyāḥ
|
रत्नषष्ठ्योः
ratnaṣaṣṭhyoḥ
|
रत्नषष्ठीनाम्
ratnaṣaṣṭhīnām
|
Locative |
रत्नषष्ठ्याम्
ratnaṣaṣṭhyām
|
रत्नषष्ठ्योः
ratnaṣaṣṭhyoḥ
|
रत्नषष्ठीषु
ratnaṣaṣṭhīṣu
|