Singular | Dual | Plural | |
Nominativo |
रत्नहविः
ratnahaviḥ |
रत्नहविषी
ratnahaviṣī |
रत्नहवींषि
ratnahavīṁṣi |
Vocativo |
रत्नहविः
ratnahaviḥ |
रत्नहविषी
ratnahaviṣī |
रत्नहवींषि
ratnahavīṁṣi |
Acusativo |
रत्नहविः
ratnahaviḥ |
रत्नहविषी
ratnahaviṣī |
रत्नहवींषि
ratnahavīṁṣi |
Instrumental |
रत्नहविषा
ratnahaviṣā |
रत्नहविर्भ्याम्
ratnahavirbhyām |
रत्नहविर्भिः
ratnahavirbhiḥ |
Dativo |
रत्नहविषे
ratnahaviṣe |
रत्नहविर्भ्याम्
ratnahavirbhyām |
रत्नहविर्भ्यः
ratnahavirbhyaḥ |
Ablativo |
रत्नहविषः
ratnahaviṣaḥ |
रत्नहविर्भ्याम्
ratnahavirbhyām |
रत्नहविर्भ्यः
ratnahavirbhyaḥ |
Genitivo |
रत्नहविषः
ratnahaviṣaḥ |
रत्नहविषोः
ratnahaviṣoḥ |
रत्नहविषाम्
ratnahaviṣām |
Locativo |
रत्नहविषि
ratnahaviṣi |
रत्नहविषोः
ratnahaviṣoḥ |
रत्नहविःषु
ratnahaviḥṣu रत्नहविष्षु ratnahaviṣṣu |