Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नावती ratnāvatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo रत्नावती ratnāvatī
रत्नावत्यौ ratnāvatyau
रत्नावत्यः ratnāvatyaḥ
Vocativo रत्नावति ratnāvati
रत्नावत्यौ ratnāvatyau
रत्नावत्यः ratnāvatyaḥ
Acusativo रत्नावतीम् ratnāvatīm
रत्नावत्यौ ratnāvatyau
रत्नावतीः ratnāvatīḥ
Instrumental रत्नावत्या ratnāvatyā
रत्नावतीभ्याम् ratnāvatībhyām
रत्नावतीभिः ratnāvatībhiḥ
Dativo रत्नावत्यै ratnāvatyai
रत्नावतीभ्याम् ratnāvatībhyām
रत्नावतीभ्यः ratnāvatībhyaḥ
Ablativo रत्नावत्याः ratnāvatyāḥ
रत्नावतीभ्याम् ratnāvatībhyām
रत्नावतीभ्यः ratnāvatībhyaḥ
Genitivo रत्नावत्याः ratnāvatyāḥ
रत्नावत्योः ratnāvatyoḥ
रत्नावतीनाम् ratnāvatīnām
Locativo रत्नावत्याम् ratnāvatyām
रत्नावत्योः ratnāvatyoḥ
रत्नावतीषु ratnāvatīṣu