Sanskrit tools

Sanskrit declension


Declension of रत्नावती ratnāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रत्नावती ratnāvatī
रत्नावत्यौ ratnāvatyau
रत्नावत्यः ratnāvatyaḥ
Vocative रत्नावति ratnāvati
रत्नावत्यौ ratnāvatyau
रत्नावत्यः ratnāvatyaḥ
Accusative रत्नावतीम् ratnāvatīm
रत्नावत्यौ ratnāvatyau
रत्नावतीः ratnāvatīḥ
Instrumental रत्नावत्या ratnāvatyā
रत्नावतीभ्याम् ratnāvatībhyām
रत्नावतीभिः ratnāvatībhiḥ
Dative रत्नावत्यै ratnāvatyai
रत्नावतीभ्याम् ratnāvatībhyām
रत्नावतीभ्यः ratnāvatībhyaḥ
Ablative रत्नावत्याः ratnāvatyāḥ
रत्नावतीभ्याम् ratnāvatībhyām
रत्नावतीभ्यः ratnāvatībhyaḥ
Genitive रत्नावत्याः ratnāvatyāḥ
रत्नावत्योः ratnāvatyoḥ
रत्नावतीनाम् ratnāvatīnām
Locative रत्नावत्याम् ratnāvatyām
रत्नावत्योः ratnāvatyoḥ
रत्नावतीषु ratnāvatīṣu