| Singular | Dual | Plural |
Nominative |
रत्नावती
ratnāvatī
|
रत्नावत्यौ
ratnāvatyau
|
रत्नावत्यः
ratnāvatyaḥ
|
Vocative |
रत्नावति
ratnāvati
|
रत्नावत्यौ
ratnāvatyau
|
रत्नावत्यः
ratnāvatyaḥ
|
Accusative |
रत्नावतीम्
ratnāvatīm
|
रत्नावत्यौ
ratnāvatyau
|
रत्नावतीः
ratnāvatīḥ
|
Instrumental |
रत्नावत्या
ratnāvatyā
|
रत्नावतीभ्याम्
ratnāvatībhyām
|
रत्नावतीभिः
ratnāvatībhiḥ
|
Dative |
रत्नावत्यै
ratnāvatyai
|
रत्नावतीभ्याम्
ratnāvatībhyām
|
रत्नावतीभ्यः
ratnāvatībhyaḥ
|
Ablative |
रत्नावत्याः
ratnāvatyāḥ
|
रत्नावतीभ्याम्
ratnāvatībhyām
|
रत्नावतीभ्यः
ratnāvatībhyaḥ
|
Genitive |
रत्नावत्याः
ratnāvatyāḥ
|
रत्नावत्योः
ratnāvatyoḥ
|
रत्नावतीनाम्
ratnāvatīnām
|
Locative |
रत्नावत्याम्
ratnāvatyām
|
रत्नावत्योः
ratnāvatyoḥ
|
रत्नावतीषु
ratnāvatīṣu
|