| Singular | Dual | Plural |
Nominativo |
रथघोषः
rathaghoṣaḥ
|
रथघोषौ
rathaghoṣau
|
रथघोषाः
rathaghoṣāḥ
|
Vocativo |
रथघोष
rathaghoṣa
|
रथघोषौ
rathaghoṣau
|
रथघोषाः
rathaghoṣāḥ
|
Acusativo |
रथघोषम्
rathaghoṣam
|
रथघोषौ
rathaghoṣau
|
रथघोषान्
rathaghoṣān
|
Instrumental |
रथघोषेण
rathaghoṣeṇa
|
रथघोषाभ्याम्
rathaghoṣābhyām
|
रथघोषैः
rathaghoṣaiḥ
|
Dativo |
रथघोषाय
rathaghoṣāya
|
रथघोषाभ्याम्
rathaghoṣābhyām
|
रथघोषेभ्यः
rathaghoṣebhyaḥ
|
Ablativo |
रथघोषात्
rathaghoṣāt
|
रथघोषाभ्याम्
rathaghoṣābhyām
|
रथघोषेभ्यः
rathaghoṣebhyaḥ
|
Genitivo |
रथघोषस्य
rathaghoṣasya
|
रथघोषयोः
rathaghoṣayoḥ
|
रथघोषाणाम्
rathaghoṣāṇām
|
Locativo |
रथघोषे
rathaghoṣe
|
रथघोषयोः
rathaghoṣayoḥ
|
रथघोषेषु
rathaghoṣeṣu
|