Singular | Dual | Plural | |
Nominativo |
रथचक्राकृतिः
rathacakrākṛtiḥ |
रथचक्राकृती
rathacakrākṛtī |
रथचक्राकृतयः
rathacakrākṛtayaḥ |
Vocativo |
रथचक्राकृते
rathacakrākṛte |
रथचक्राकृती
rathacakrākṛtī |
रथचक्राकृतयः
rathacakrākṛtayaḥ |
Acusativo |
रथचक्राकृतिम्
rathacakrākṛtim |
रथचक्राकृती
rathacakrākṛtī |
रथचक्राकृतीः
rathacakrākṛtīḥ |
Instrumental |
रथचक्राकृत्या
rathacakrākṛtyā |
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām |
रथचक्राकृतिभिः
rathacakrākṛtibhiḥ |
Dativo |
रथचक्राकृतये
rathacakrākṛtaye रथचक्राकृत्यै rathacakrākṛtyai |
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām |
रथचक्राकृतिभ्यः
rathacakrākṛtibhyaḥ |
Ablativo |
रथचक्राकृतेः
rathacakrākṛteḥ रथचक्राकृत्याः rathacakrākṛtyāḥ |
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām |
रथचक्राकृतिभ्यः
rathacakrākṛtibhyaḥ |
Genitivo |
रथचक्राकृतेः
rathacakrākṛteḥ रथचक्राकृत्याः rathacakrākṛtyāḥ |
रथचक्राकृत्योः
rathacakrākṛtyoḥ |
रथचक्राकृतीनाम्
rathacakrākṛtīnām |
Locativo |
रथचक्राकृतौ
rathacakrākṛtau रथचक्राकृत्याम् rathacakrākṛtyām |
रथचक्राकृत्योः
rathacakrākṛtyoḥ |
रथचक्राकृतिषु
rathacakrākṛtiṣu |