| Singular | Dual | Plural |
Nominativo |
रथंतरम्
rathaṁtaram
|
रथंतरे
rathaṁtare
|
रथंतराणि
rathaṁtarāṇi
|
Vocativo |
रथंतर
rathaṁtara
|
रथंतरे
rathaṁtare
|
रथंतराणि
rathaṁtarāṇi
|
Acusativo |
रथंतरम्
rathaṁtaram
|
रथंतरे
rathaṁtare
|
रथंतराणि
rathaṁtarāṇi
|
Instrumental |
रथंतरेण
rathaṁtareṇa
|
रथंतराभ्याम्
rathaṁtarābhyām
|
रथंतरैः
rathaṁtaraiḥ
|
Dativo |
रथंतराय
rathaṁtarāya
|
रथंतराभ्याम्
rathaṁtarābhyām
|
रथंतरेभ्यः
rathaṁtarebhyaḥ
|
Ablativo |
रथंतरात्
rathaṁtarāt
|
रथंतराभ्याम्
rathaṁtarābhyām
|
रथंतरेभ्यः
rathaṁtarebhyaḥ
|
Genitivo |
रथंतरस्य
rathaṁtarasya
|
रथंतरयोः
rathaṁtarayoḥ
|
रथंतराणाम्
rathaṁtarāṇām
|
Locativo |
रथंतरे
rathaṁtare
|
रथंतरयोः
rathaṁtarayoḥ
|
रथंतरेषु
rathaṁtareṣu
|