| Singular | Dual | Plural |
Nominativo |
रथंतरपृष्ठम्
rathaṁtarapṛṣṭham
|
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठानि
rathaṁtarapṛṣṭhāni
|
Vocativo |
रथंतरपृष्ठ
rathaṁtarapṛṣṭha
|
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठानि
rathaṁtarapṛṣṭhāni
|
Acusativo |
रथंतरपृष्ठम्
rathaṁtarapṛṣṭham
|
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठानि
rathaṁtarapṛṣṭhāni
|
Instrumental |
रथंतरपृष्ठेन
rathaṁtarapṛṣṭhena
|
रथंतरपृष्ठाभ्याम्
rathaṁtarapṛṣṭhābhyām
|
रथंतरपृष्ठैः
rathaṁtarapṛṣṭhaiḥ
|
Dativo |
रथंतरपृष्ठाय
rathaṁtarapṛṣṭhāya
|
रथंतरपृष्ठाभ्याम्
rathaṁtarapṛṣṭhābhyām
|
रथंतरपृष्ठेभ्यः
rathaṁtarapṛṣṭhebhyaḥ
|
Ablativo |
रथंतरपृष्ठात्
rathaṁtarapṛṣṭhāt
|
रथंतरपृष्ठाभ्याम्
rathaṁtarapṛṣṭhābhyām
|
रथंतरपृष्ठेभ्यः
rathaṁtarapṛṣṭhebhyaḥ
|
Genitivo |
रथंतरपृष्ठस्य
rathaṁtarapṛṣṭhasya
|
रथंतरपृष्ठयोः
rathaṁtarapṛṣṭhayoḥ
|
रथंतरपृष्ठानाम्
rathaṁtarapṛṣṭhānām
|
Locativo |
रथंतरपृष्ठे
rathaṁtarapṛṣṭhe
|
रथंतरपृष्ठयोः
rathaṁtarapṛṣṭhayoḥ
|
रथंतरपृष्ठेषु
rathaṁtarapṛṣṭheṣu
|