| Singular | Dual | Plural |
Nominativo |
रथपुंगवः
rathapuṁgavaḥ
|
रथपुंगवौ
rathapuṁgavau
|
रथपुंगवाः
rathapuṁgavāḥ
|
Vocativo |
रथपुंगव
rathapuṁgava
|
रथपुंगवौ
rathapuṁgavau
|
रथपुंगवाः
rathapuṁgavāḥ
|
Acusativo |
रथपुंगवम्
rathapuṁgavam
|
रथपुंगवौ
rathapuṁgavau
|
रथपुंगवान्
rathapuṁgavān
|
Instrumental |
रथपुंगवेन
rathapuṁgavena
|
रथपुंगवाभ्याम्
rathapuṁgavābhyām
|
रथपुंगवैः
rathapuṁgavaiḥ
|
Dativo |
रथपुंगवाय
rathapuṁgavāya
|
रथपुंगवाभ्याम्
rathapuṁgavābhyām
|
रथपुंगवेभ्यः
rathapuṁgavebhyaḥ
|
Ablativo |
रथपुंगवात्
rathapuṁgavāt
|
रथपुंगवाभ्याम्
rathapuṁgavābhyām
|
रथपुंगवेभ्यः
rathapuṁgavebhyaḥ
|
Genitivo |
रथपुंगवस्य
rathapuṁgavasya
|
रथपुंगवयोः
rathapuṁgavayoḥ
|
रथपुंगवानाम्
rathapuṁgavānām
|
Locativo |
रथपुंगवे
rathapuṁgave
|
रथपुंगवयोः
rathapuṁgavayoḥ
|
रथपुंगवेषु
rathapuṁgaveṣu
|