Singular | Dual | Plural | |
Nominativo |
रथप्राः
rathaprāḥ |
रथप्रौ
rathaprau |
रथप्राः
rathaprāḥ |
Vocativo |
रथप्राः
rathaprāḥ |
रथप्रौ
rathaprau |
रथप्राः
rathaprāḥ |
Acusativo |
रथप्राम्
rathaprām |
रथप्रौ
rathaprau |
रथप्रः
rathapraḥ |
Instrumental |
रथप्रा
rathaprā |
रथप्राभ्याम्
rathaprābhyām |
रथप्राभिः
rathaprābhiḥ |
Dativo |
रथप्रे
rathapre |
रथप्राभ्याम्
rathaprābhyām |
रथप्राभ्यः
rathaprābhyaḥ |
Ablativo |
रथप्रः
rathapraḥ |
रथप्राभ्याम्
rathaprābhyām |
रथप्राभ्यः
rathaprābhyaḥ |
Genitivo |
रथप्रः
rathapraḥ |
रथप्रोः
rathaproḥ |
रथप्राम्
rathaprām |
Locativo |
रथप्रि
rathapri |
रथप्रोः
rathaproḥ |
रथप्रासु
rathaprāsu |