| Singular | Dual | Plural |
Nominativo |
रथमध्यस्था
rathamadhyasthā
|
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थाः
rathamadhyasthāḥ
|
Vocativo |
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थाः
rathamadhyasthāḥ
|
Acusativo |
रथमध्यस्थाम्
rathamadhyasthām
|
रथमध्यस्थे
rathamadhyasthe
|
रथमध्यस्थाः
rathamadhyasthāḥ
|
Instrumental |
रथमध्यस्थया
rathamadhyasthayā
|
रथमध्यस्थाभ्याम्
rathamadhyasthābhyām
|
रथमध्यस्थाभिः
rathamadhyasthābhiḥ
|
Dativo |
रथमध्यस्थायै
rathamadhyasthāyai
|
रथमध्यस्थाभ्याम्
rathamadhyasthābhyām
|
रथमध्यस्थाभ्यः
rathamadhyasthābhyaḥ
|
Ablativo |
रथमध्यस्थायाः
rathamadhyasthāyāḥ
|
रथमध्यस्थाभ्याम्
rathamadhyasthābhyām
|
रथमध्यस्थाभ्यः
rathamadhyasthābhyaḥ
|
Genitivo |
रथमध्यस्थायाः
rathamadhyasthāyāḥ
|
रथमध्यस्थयोः
rathamadhyasthayoḥ
|
रथमध्यस्थानाम्
rathamadhyasthānām
|
Locativo |
रथमध्यस्थायाम्
rathamadhyasthāyām
|
रथमध्यस्थयोः
rathamadhyasthayoḥ
|
रथमध्यस्थासु
rathamadhyasthāsu
|