| Singular | Dual | Plural |
Nominativo |
रथयूथपः
rathayūthapaḥ
|
रथयूथपौ
rathayūthapau
|
रथयूथपाः
rathayūthapāḥ
|
Vocativo |
रथयूथप
rathayūthapa
|
रथयूथपौ
rathayūthapau
|
रथयूथपाः
rathayūthapāḥ
|
Acusativo |
रथयूथपम्
rathayūthapam
|
रथयूथपौ
rathayūthapau
|
रथयूथपान्
rathayūthapān
|
Instrumental |
रथयूथपेन
rathayūthapena
|
रथयूथपाभ्याम्
rathayūthapābhyām
|
रथयूथपैः
rathayūthapaiḥ
|
Dativo |
रथयूथपाय
rathayūthapāya
|
रथयूथपाभ्याम्
rathayūthapābhyām
|
रथयूथपेभ्यः
rathayūthapebhyaḥ
|
Ablativo |
रथयूथपात्
rathayūthapāt
|
रथयूथपाभ्याम्
rathayūthapābhyām
|
रथयूथपेभ्यः
rathayūthapebhyaḥ
|
Genitivo |
रथयूथपस्य
rathayūthapasya
|
रथयूथपयोः
rathayūthapayoḥ
|
रथयूथपानाम्
rathayūthapānām
|
Locativo |
रथयूथपे
rathayūthape
|
रथयूथपयोः
rathayūthapayoḥ
|
रथयूथपेषु
rathayūthapeṣu
|