| Singular | Dual | Plural |
Nominativo |
रथवाहनः
rathavāhanaḥ
|
रथवाहनौ
rathavāhanau
|
रथवाहनाः
rathavāhanāḥ
|
Vocativo |
रथवाहन
rathavāhana
|
रथवाहनौ
rathavāhanau
|
रथवाहनाः
rathavāhanāḥ
|
Acusativo |
रथवाहनम्
rathavāhanam
|
रथवाहनौ
rathavāhanau
|
रथवाहनान्
rathavāhanān
|
Instrumental |
रथवाहनेन
rathavāhanena
|
रथवाहनाभ्याम्
rathavāhanābhyām
|
रथवाहनैः
rathavāhanaiḥ
|
Dativo |
रथवाहनाय
rathavāhanāya
|
रथवाहनाभ्याम्
rathavāhanābhyām
|
रथवाहनेभ्यः
rathavāhanebhyaḥ
|
Ablativo |
रथवाहनात्
rathavāhanāt
|
रथवाहनाभ्याम्
rathavāhanābhyām
|
रथवाहनेभ्यः
rathavāhanebhyaḥ
|
Genitivo |
रथवाहनस्य
rathavāhanasya
|
रथवाहनयोः
rathavāhanayoḥ
|
रथवाहनानाम्
rathavāhanānām
|
Locativo |
रथवाहने
rathavāhane
|
रथवाहनयोः
rathavāhanayoḥ
|
रथवाहनेषु
rathavāhaneṣu
|