| Singular | Dual | Plural |
Nominativo |
रथव्रजः
rathavrajaḥ
|
रथव्रजौ
rathavrajau
|
रथव्रजाः
rathavrajāḥ
|
Vocativo |
रथव्रज
rathavraja
|
रथव्रजौ
rathavrajau
|
रथव्रजाः
rathavrajāḥ
|
Acusativo |
रथव्रजम्
rathavrajam
|
रथव्रजौ
rathavrajau
|
रथव्रजान्
rathavrajān
|
Instrumental |
रथव्रजेन
rathavrajena
|
रथव्रजाभ्याम्
rathavrajābhyām
|
रथव्रजैः
rathavrajaiḥ
|
Dativo |
रथव्रजाय
rathavrajāya
|
रथव्रजाभ्याम्
rathavrajābhyām
|
रथव्रजेभ्यः
rathavrajebhyaḥ
|
Ablativo |
रथव्रजात्
rathavrajāt
|
रथव्रजाभ्याम्
rathavrajābhyām
|
रथव्रजेभ्यः
rathavrajebhyaḥ
|
Genitivo |
रथव्रजस्य
rathavrajasya
|
रथव्रजयोः
rathavrajayoḥ
|
रथव्रजानाम्
rathavrajānām
|
Locativo |
रथव्रजे
rathavraje
|
रथव्रजयोः
rathavrajayoḥ
|
रथव्रजेषु
rathavrajeṣu
|