| Singular | Dual | Plural |
Nominativo |
रन्तव्यम्
rantavyam
|
रन्तव्ये
rantavye
|
रन्तव्यानि
rantavyāni
|
Vocativo |
रन्तव्य
rantavya
|
रन्तव्ये
rantavye
|
रन्तव्यानि
rantavyāni
|
Acusativo |
रन्तव्यम्
rantavyam
|
रन्तव्ये
rantavye
|
रन्तव्यानि
rantavyāni
|
Instrumental |
रन्तव्येन
rantavyena
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्यैः
rantavyaiḥ
|
Dativo |
रन्तव्याय
rantavyāya
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्येभ्यः
rantavyebhyaḥ
|
Ablativo |
रन्तव्यात्
rantavyāt
|
रन्तव्याभ्याम्
rantavyābhyām
|
रन्तव्येभ्यः
rantavyebhyaḥ
|
Genitivo |
रन्तव्यस्य
rantavyasya
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्यानाम्
rantavyānām
|
Locativo |
रन्तव्ये
rantavye
|
रन्तव्ययोः
rantavyayoḥ
|
रन्तव्येषु
rantavyeṣu
|