| Singular | Dual | Plural |
Nominativo |
रम्यरूपः
ramyarūpaḥ
|
रम्यरूपौ
ramyarūpau
|
रम्यरूपाः
ramyarūpāḥ
|
Vocativo |
रम्यरूप
ramyarūpa
|
रम्यरूपौ
ramyarūpau
|
रम्यरूपाः
ramyarūpāḥ
|
Acusativo |
रम्यरूपम्
ramyarūpam
|
रम्यरूपौ
ramyarūpau
|
रम्यरूपान्
ramyarūpān
|
Instrumental |
रम्यरूपेण
ramyarūpeṇa
|
रम्यरूपाभ्याम्
ramyarūpābhyām
|
रम्यरूपैः
ramyarūpaiḥ
|
Dativo |
रम्यरूपाय
ramyarūpāya
|
रम्यरूपाभ्याम्
ramyarūpābhyām
|
रम्यरूपेभ्यः
ramyarūpebhyaḥ
|
Ablativo |
रम्यरूपात्
ramyarūpāt
|
रम्यरूपाभ्याम्
ramyarūpābhyām
|
रम्यरूपेभ्यः
ramyarūpebhyaḥ
|
Genitivo |
रम्यरूपस्य
ramyarūpasya
|
रम्यरूपयोः
ramyarūpayoḥ
|
रम्यरूपाणाम्
ramyarūpāṇām
|
Locativo |
रम्यरूपे
ramyarūpe
|
रम्यरूपयोः
ramyarūpayoḥ
|
रम्यरूपेषु
ramyarūpeṣu
|