| Singular | Dual | Plural |
Nominativo |
रमठध्वनिः
ramaṭhadhvaniḥ
|
रमठध्वनी
ramaṭhadhvanī
|
रमठध्वनयः
ramaṭhadhvanayaḥ
|
Vocativo |
रमठध्वने
ramaṭhadhvane
|
रमठध्वनी
ramaṭhadhvanī
|
रमठध्वनयः
ramaṭhadhvanayaḥ
|
Acusativo |
रमठध्वनिम्
ramaṭhadhvanim
|
रमठध्वनी
ramaṭhadhvanī
|
रमठध्वनीन्
ramaṭhadhvanīn
|
Instrumental |
रमठध्वनिना
ramaṭhadhvaninā
|
रमठध्वनिभ्याम्
ramaṭhadhvanibhyām
|
रमठध्वनिभिः
ramaṭhadhvanibhiḥ
|
Dativo |
रमठध्वनये
ramaṭhadhvanaye
|
रमठध्वनिभ्याम्
ramaṭhadhvanibhyām
|
रमठध्वनिभ्यः
ramaṭhadhvanibhyaḥ
|
Ablativo |
रमठध्वनेः
ramaṭhadhvaneḥ
|
रमठध्वनिभ्याम्
ramaṭhadhvanibhyām
|
रमठध्वनिभ्यः
ramaṭhadhvanibhyaḥ
|
Genitivo |
रमठध्वनेः
ramaṭhadhvaneḥ
|
रमठध्वन्योः
ramaṭhadhvanyoḥ
|
रमठध्वनीनाम्
ramaṭhadhvanīnām
|
Locativo |
रमठध्वनौ
ramaṭhadhvanau
|
रमठध्वन्योः
ramaṭhadhvanyoḥ
|
रमठध्वनिषु
ramaṭhadhvaniṣu
|