Singular | Dual | Plural | |
Nominativo |
रयवती
rayavatī |
रयवत्यौ
rayavatyau |
रयवत्यः
rayavatyaḥ |
Vocativo |
रयवति
rayavati |
रयवत्यौ
rayavatyau |
रयवत्यः
rayavatyaḥ |
Acusativo |
रयवतीम्
rayavatīm |
रयवत्यौ
rayavatyau |
रयवतीः
rayavatīḥ |
Instrumental |
रयवत्या
rayavatyā |
रयवतीभ्याम्
rayavatībhyām |
रयवतीभिः
rayavatībhiḥ |
Dativo |
रयवत्यै
rayavatyai |
रयवतीभ्याम्
rayavatībhyām |
रयवतीभ्यः
rayavatībhyaḥ |
Ablativo |
रयवत्याः
rayavatyāḥ |
रयवतीभ्याम्
rayavatībhyām |
रयवतीभ्यः
rayavatībhyaḥ |
Genitivo |
रयवत्याः
rayavatyāḥ |
रयवत्योः
rayavatyoḥ |
रयवतीनाम्
rayavatīnām |
Locativo |
रयवत्याम्
rayavatyām |
रयवत्योः
rayavatyoḥ |
रयवतीषु
rayavatīṣu |