Singular | Dual | Plural | |
Nominative |
रयवती
rayavatī |
रयवत्यौ
rayavatyau |
रयवत्यः
rayavatyaḥ |
Vocative |
रयवति
rayavati |
रयवत्यौ
rayavatyau |
रयवत्यः
rayavatyaḥ |
Accusative |
रयवतीम्
rayavatīm |
रयवत्यौ
rayavatyau |
रयवतीः
rayavatīḥ |
Instrumental |
रयवत्या
rayavatyā |
रयवतीभ्याम्
rayavatībhyām |
रयवतीभिः
rayavatībhiḥ |
Dative |
रयवत्यै
rayavatyai |
रयवतीभ्याम्
rayavatībhyām |
रयवतीभ्यः
rayavatībhyaḥ |
Ablative |
रयवत्याः
rayavatyāḥ |
रयवतीभ्याम्
rayavatībhyām |
रयवतीभ्यः
rayavatībhyaḥ |
Genitive |
रयवत्याः
rayavatyāḥ |
रयवत्योः
rayavatyoḥ |
रयवतीनाम्
rayavatīnām |
Locative |
रयवत्याम्
rayavatyām |
रयवत्योः
rayavatyoḥ |
रयवतीषु
rayavatīṣu |