| Singular | Dual | Plural |
Nominativo |
रय्यावट्टः
rayyāvaṭṭaḥ
|
रय्यावट्टौ
rayyāvaṭṭau
|
रय्यावट्टाः
rayyāvaṭṭāḥ
|
Vocativo |
रय्यावट्ट
rayyāvaṭṭa
|
रय्यावट्टौ
rayyāvaṭṭau
|
रय्यावट्टाः
rayyāvaṭṭāḥ
|
Acusativo |
रय्यावट्टम्
rayyāvaṭṭam
|
रय्यावट्टौ
rayyāvaṭṭau
|
रय्यावट्टान्
rayyāvaṭṭān
|
Instrumental |
रय्यावट्टेन
rayyāvaṭṭena
|
रय्यावट्टाभ्याम्
rayyāvaṭṭābhyām
|
रय्यावट्टैः
rayyāvaṭṭaiḥ
|
Dativo |
रय्यावट्टाय
rayyāvaṭṭāya
|
रय्यावट्टाभ्याम्
rayyāvaṭṭābhyām
|
रय्यावट्टेभ्यः
rayyāvaṭṭebhyaḥ
|
Ablativo |
रय्यावट्टात्
rayyāvaṭṭāt
|
रय्यावट्टाभ्याम्
rayyāvaṭṭābhyām
|
रय्यावट्टेभ्यः
rayyāvaṭṭebhyaḥ
|
Genitivo |
रय्यावट्टस्य
rayyāvaṭṭasya
|
रय्यावट्टयोः
rayyāvaṭṭayoḥ
|
रय्यावट्टानाम्
rayyāvaṭṭānām
|
Locativo |
रय्यावट्टे
rayyāvaṭṭe
|
रय्यावट्टयोः
rayyāvaṭṭayoḥ
|
रय्यावट्टेषु
rayyāvaṭṭeṣu
|