| Singular | Dual | Plural |
Nominativo |
अम्भोधिवल्लभः
ambhodhivallabhaḥ
|
अम्भोधिवल्लभौ
ambhodhivallabhau
|
अम्भोधिवल्लभाः
ambhodhivallabhāḥ
|
Vocativo |
अम्भोधिवल्लभ
ambhodhivallabha
|
अम्भोधिवल्लभौ
ambhodhivallabhau
|
अम्भोधिवल्लभाः
ambhodhivallabhāḥ
|
Acusativo |
अम्भोधिवल्लभम्
ambhodhivallabham
|
अम्भोधिवल्लभौ
ambhodhivallabhau
|
अम्भोधिवल्लभान्
ambhodhivallabhān
|
Instrumental |
अम्भोधिवल्लभेन
ambhodhivallabhena
|
अम्भोधिवल्लभाभ्याम्
ambhodhivallabhābhyām
|
अम्भोधिवल्लभैः
ambhodhivallabhaiḥ
|
Dativo |
अम्भोधिवल्लभाय
ambhodhivallabhāya
|
अम्भोधिवल्लभाभ्याम्
ambhodhivallabhābhyām
|
अम्भोधिवल्लभेभ्यः
ambhodhivallabhebhyaḥ
|
Ablativo |
अम्भोधिवल्लभात्
ambhodhivallabhāt
|
अम्भोधिवल्लभाभ्याम्
ambhodhivallabhābhyām
|
अम्भोधिवल्लभेभ्यः
ambhodhivallabhebhyaḥ
|
Genitivo |
अम्भोधिवल्लभस्य
ambhodhivallabhasya
|
अम्भोधिवल्लभयोः
ambhodhivallabhayoḥ
|
अम्भोधिवल्लभानाम्
ambhodhivallabhānām
|
Locativo |
अम्भोधिवल्लभे
ambhodhivallabhe
|
अम्भोधिवल्लभयोः
ambhodhivallabhayoḥ
|
अम्भोधिवल्लभेषु
ambhodhivallabheṣu
|