| Singular | Dual | Plural |
Nominativo |
अम्लपञ्चफलम्
amlapañcaphalam
|
अम्लपञ्चफले
amlapañcaphale
|
अम्लपञ्चफलानि
amlapañcaphalāni
|
Vocativo |
अम्लपञ्चफल
amlapañcaphala
|
अम्लपञ्चफले
amlapañcaphale
|
अम्लपञ्चफलानि
amlapañcaphalāni
|
Acusativo |
अम्लपञ्चफलम्
amlapañcaphalam
|
अम्लपञ्चफले
amlapañcaphale
|
अम्लपञ्चफलानि
amlapañcaphalāni
|
Instrumental |
अम्लपञ्चफलेन
amlapañcaphalena
|
अम्लपञ्चफलाभ्याम्
amlapañcaphalābhyām
|
अम्लपञ्चफलैः
amlapañcaphalaiḥ
|
Dativo |
अम्लपञ्चफलाय
amlapañcaphalāya
|
अम्लपञ्चफलाभ्याम्
amlapañcaphalābhyām
|
अम्लपञ्चफलेभ्यः
amlapañcaphalebhyaḥ
|
Ablativo |
अम्लपञ्चफलात्
amlapañcaphalāt
|
अम्लपञ्चफलाभ्याम्
amlapañcaphalābhyām
|
अम्लपञ्चफलेभ्यः
amlapañcaphalebhyaḥ
|
Genitivo |
अम्लपञ्चफलस्य
amlapañcaphalasya
|
अम्लपञ्चफलयोः
amlapañcaphalayoḥ
|
अम्लपञ्चफलानाम्
amlapañcaphalānām
|
Locativo |
अम्लपञ्चफले
amlapañcaphale
|
अम्लपञ्चफलयोः
amlapañcaphalayoḥ
|
अम्लपञ्चफलेषु
amlapañcaphaleṣu
|