| Singular | Dual | Plural |
Nominativo |
अम्लवर्गः
amlavargaḥ
|
अम्लवर्गौ
amlavargau
|
अम्लवर्गाः
amlavargāḥ
|
Vocativo |
अम्लवर्ग
amlavarga
|
अम्लवर्गौ
amlavargau
|
अम्लवर्गाः
amlavargāḥ
|
Acusativo |
अम्लवर्गम्
amlavargam
|
अम्लवर्गौ
amlavargau
|
अम्लवर्गान्
amlavargān
|
Instrumental |
अम्लवर्गेण
amlavargeṇa
|
अम्लवर्गाभ्याम्
amlavargābhyām
|
अम्लवर्गैः
amlavargaiḥ
|
Dativo |
अम्लवर्गाय
amlavargāya
|
अम्लवर्गाभ्याम्
amlavargābhyām
|
अम्लवर्गेभ्यः
amlavargebhyaḥ
|
Ablativo |
अम्लवर्गात्
amlavargāt
|
अम्लवर्गाभ्याम्
amlavargābhyām
|
अम्लवर्गेभ्यः
amlavargebhyaḥ
|
Genitivo |
अम्लवर्गस्य
amlavargasya
|
अम्लवर्गयोः
amlavargayoḥ
|
अम्लवर्गाणाम्
amlavargāṇām
|
Locativo |
अम्लवर्गे
amlavarge
|
अम्लवर्गयोः
amlavargayoḥ
|
अम्लवर्गेषु
amlavargeṣu
|