| Singular | Dual | Plural |
Nominativo |
अयथास्थितम्
ayathāsthitam
|
अयथास्थिते
ayathāsthite
|
अयथास्थितानि
ayathāsthitāni
|
Vocativo |
अयथास्थित
ayathāsthita
|
अयथास्थिते
ayathāsthite
|
अयथास्थितानि
ayathāsthitāni
|
Acusativo |
अयथास्थितम्
ayathāsthitam
|
अयथास्थिते
ayathāsthite
|
अयथास्थितानि
ayathāsthitāni
|
Instrumental |
अयथास्थितेन
ayathāsthitena
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थितैः
ayathāsthitaiḥ
|
Dativo |
अयथास्थिताय
ayathāsthitāya
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थितेभ्यः
ayathāsthitebhyaḥ
|
Ablativo |
अयथास्थितात्
ayathāsthitāt
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थितेभ्यः
ayathāsthitebhyaḥ
|
Genitivo |
अयथास्थितस्य
ayathāsthitasya
|
अयथास्थितयोः
ayathāsthitayoḥ
|
अयथास्थितानाम्
ayathāsthitānām
|
Locativo |
अयथास्थिते
ayathāsthite
|
अयथास्थितयोः
ayathāsthitayoḥ
|
अयथास्थितेषु
ayathāsthiteṣu
|