| Singular | Dual | Plural |
Nominativo |
वनेसर्जः
vanesarjaḥ
|
वनेसर्जौ
vanesarjau
|
वनेसर्जाः
vanesarjāḥ
|
Vocativo |
वनेसर्ज
vanesarja
|
वनेसर्जौ
vanesarjau
|
वनेसर्जाः
vanesarjāḥ
|
Acusativo |
वनेसर्जम्
vanesarjam
|
वनेसर्जौ
vanesarjau
|
वनेसर्जान्
vanesarjān
|
Instrumental |
वनेसर्जेन
vanesarjena
|
वनेसर्जाभ्याम्
vanesarjābhyām
|
वनेसर्जैः
vanesarjaiḥ
|
Dativo |
वनेसर्जाय
vanesarjāya
|
वनेसर्जाभ्याम्
vanesarjābhyām
|
वनेसर्जेभ्यः
vanesarjebhyaḥ
|
Ablativo |
वनेसर्जात्
vanesarjāt
|
वनेसर्जाभ्याम्
vanesarjābhyām
|
वनेसर्जेभ्यः
vanesarjebhyaḥ
|
Genitivo |
वनेसर्जस्य
vanesarjasya
|
वनेसर्जयोः
vanesarjayoḥ
|
वनेसर्जानाम्
vanesarjānām
|
Locativo |
वनेसर्जे
vanesarje
|
वनेसर्जयोः
vanesarjayoḥ
|
वनेसर्जेषु
vanesarjeṣu
|