| Singular | Dual | Plural |
Nominativo |
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
वन्धुरेष्ठौ
vandhureṣṭhau
|
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
Vocativo |
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
वन्धुरेष्ठौ
vandhureṣṭhau
|
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
Acusativo |
वन्धुरेष्ठाम्
vandhureṣṭhām
|
वन्धुरेष्ठौ
vandhureṣṭhau
|
वन्धुरेष्ठः
vandhureṣṭhaḥ
|
Instrumental |
वन्धुरेष्ठा
vandhureṣṭhā
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठाभिः
vandhureṣṭhābhiḥ
|
Dativo |
वन्धुरेष्ठे
vandhureṣṭhe
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठाभ्यः
vandhureṣṭhābhyaḥ
|
Ablativo |
वन्धुरेष्ठः
vandhureṣṭhaḥ
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठाभ्यः
vandhureṣṭhābhyaḥ
|
Genitivo |
वन्धुरेष्ठः
vandhureṣṭhaḥ
|
वन्धुरेष्ठोः
vandhureṣṭhoḥ
|
वन्धुरेष्ठाम्
vandhureṣṭhām
|
Locativo |
वन्धुरेष्ठि
vandhureṣṭhi
|
वन्धुरेष्ठोः
vandhureṣṭhoḥ
|
वन्धुरेष्ठासु
vandhureṣṭhāsu
|