Singular | Dual | Plural | |
Nominativo |
वन्ध्या
vandhyā |
वन्ध्ये
vandhye |
वन्ध्याः
vandhyāḥ |
Vocativo |
वन्ध्ये
vandhye |
वन्ध्ये
vandhye |
वन्ध्याः
vandhyāḥ |
Acusativo |
वन्ध्याम्
vandhyām |
वन्ध्ये
vandhye |
वन्ध्याः
vandhyāḥ |
Instrumental |
वन्ध्यया
vandhyayā |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्याभिः
vandhyābhiḥ |
Dativo |
वन्ध्यायै
vandhyāyai |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्याभ्यः
vandhyābhyaḥ |
Ablativo |
वन्ध्यायाः
vandhyāyāḥ |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्याभ्यः
vandhyābhyaḥ |
Genitivo |
वन्ध्यायाः
vandhyāyāḥ |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्यानाम्
vandhyānām |
Locativo |
वन्ध्यायाम्
vandhyāyām |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्यासु
vandhyāsu |