Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्ध्यावली vandhyāvalī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo वन्ध्यावली vandhyāvalī
वन्ध्यावल्यौ vandhyāvalyau
वन्ध्यावल्यः vandhyāvalyaḥ
Vocativo वन्ध्यावलि vandhyāvali
वन्ध्यावल्यौ vandhyāvalyau
वन्ध्यावल्यः vandhyāvalyaḥ
Acusativo वन्ध्यावलीम् vandhyāvalīm
वन्ध्यावल्यौ vandhyāvalyau
वन्ध्यावलीः vandhyāvalīḥ
Instrumental वन्ध्यावल्या vandhyāvalyā
वन्ध्यावलीभ्याम् vandhyāvalībhyām
वन्ध्यावलीभिः vandhyāvalībhiḥ
Dativo वन्ध्यावल्यै vandhyāvalyai
वन्ध्यावलीभ्याम् vandhyāvalībhyām
वन्ध्यावलीभ्यः vandhyāvalībhyaḥ
Ablativo वन्ध्यावल्याः vandhyāvalyāḥ
वन्ध्यावलीभ्याम् vandhyāvalībhyām
वन्ध्यावलीभ्यः vandhyāvalībhyaḥ
Genitivo वन्ध्यावल्याः vandhyāvalyāḥ
वन्ध्यावल्योः vandhyāvalyoḥ
वन्ध्यावलीनाम् vandhyāvalīnām
Locativo वन्ध्यावल्याम् vandhyāvalyām
वन्ध्यावल्योः vandhyāvalyoḥ
वन्ध्यावलीषु vandhyāvalīṣu