| Singular | Dual | Plural |
Nominative |
वन्ध्यावली
vandhyāvalī
|
वन्ध्यावल्यौ
vandhyāvalyau
|
वन्ध्यावल्यः
vandhyāvalyaḥ
|
Vocative |
वन्ध्यावलि
vandhyāvali
|
वन्ध्यावल्यौ
vandhyāvalyau
|
वन्ध्यावल्यः
vandhyāvalyaḥ
|
Accusative |
वन्ध्यावलीम्
vandhyāvalīm
|
वन्ध्यावल्यौ
vandhyāvalyau
|
वन्ध्यावलीः
vandhyāvalīḥ
|
Instrumental |
वन्ध्यावल्या
vandhyāvalyā
|
वन्ध्यावलीभ्याम्
vandhyāvalībhyām
|
वन्ध्यावलीभिः
vandhyāvalībhiḥ
|
Dative |
वन्ध्यावल्यै
vandhyāvalyai
|
वन्ध्यावलीभ्याम्
vandhyāvalībhyām
|
वन्ध्यावलीभ्यः
vandhyāvalībhyaḥ
|
Ablative |
वन्ध्यावल्याः
vandhyāvalyāḥ
|
वन्ध्यावलीभ्याम्
vandhyāvalībhyām
|
वन्ध्यावलीभ्यः
vandhyāvalībhyaḥ
|
Genitive |
वन्ध्यावल्याः
vandhyāvalyāḥ
|
वन्ध्यावल्योः
vandhyāvalyoḥ
|
वन्ध्यावलीनाम्
vandhyāvalīnām
|
Locative |
वन्ध्यावल्याम्
vandhyāvalyām
|
वन्ध्यावल्योः
vandhyāvalyoḥ
|
वन्ध्यावलीषु
vandhyāvalīṣu
|