Sanskrit tools

Sanskrit declension


Declension of वन्ध्यावली vandhyāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वन्ध्यावली vandhyāvalī
वन्ध्यावल्यौ vandhyāvalyau
वन्ध्यावल्यः vandhyāvalyaḥ
Vocative वन्ध्यावलि vandhyāvali
वन्ध्यावल्यौ vandhyāvalyau
वन्ध्यावल्यः vandhyāvalyaḥ
Accusative वन्ध्यावलीम् vandhyāvalīm
वन्ध्यावल्यौ vandhyāvalyau
वन्ध्यावलीः vandhyāvalīḥ
Instrumental वन्ध्यावल्या vandhyāvalyā
वन्ध्यावलीभ्याम् vandhyāvalībhyām
वन्ध्यावलीभिः vandhyāvalībhiḥ
Dative वन्ध्यावल्यै vandhyāvalyai
वन्ध्यावलीभ्याम् vandhyāvalībhyām
वन्ध्यावलीभ्यः vandhyāvalībhyaḥ
Ablative वन्ध्यावल्याः vandhyāvalyāḥ
वन्ध्यावलीभ्याम् vandhyāvalībhyām
वन्ध्यावलीभ्यः vandhyāvalībhyaḥ
Genitive वन्ध्यावल्याः vandhyāvalyāḥ
वन्ध्यावल्योः vandhyāvalyoḥ
वन्ध्यावलीनाम् vandhyāvalīnām
Locative वन्ध्यावल्याम् vandhyāvalyām
वन्ध्यावल्योः vandhyāvalyoḥ
वन्ध्यावलीषु vandhyāvalīṣu