Singular | Dual | Plural | |
Nominativo |
उपिता
upitā |
उपिते
upite |
उपिताः
upitāḥ |
Vocativo |
उपिते
upite |
उपिते
upite |
उपिताः
upitāḥ |
Acusativo |
उपिताम्
upitām |
उपिते
upite |
उपिताः
upitāḥ |
Instrumental |
उपितया
upitayā |
उपिताभ्याम्
upitābhyām |
उपिताभिः
upitābhiḥ |
Dativo |
उपितायै
upitāyai |
उपिताभ्याम्
upitābhyām |
उपिताभ्यः
upitābhyaḥ |
Ablativo |
उपितायाः
upitāyāḥ |
उपिताभ्याम्
upitābhyām |
उपिताभ्यः
upitābhyaḥ |
Genitivo |
उपितायाः
upitāyāḥ |
उपितयोः
upitayoḥ |
उपितानाम्
upitānām |
Locativo |
उपितायाम्
upitāyām |
उपितयोः
upitayoḥ |
उपितासु
upitāsu |