| Singular | Dual | Plural |
Nominativo |
वपामार्जनः
vapāmārjanaḥ
|
वपामार्जनौ
vapāmārjanau
|
वपामार्जनाः
vapāmārjanāḥ
|
Vocativo |
वपामार्जन
vapāmārjana
|
वपामार्जनौ
vapāmārjanau
|
वपामार्जनाः
vapāmārjanāḥ
|
Acusativo |
वपामार्जनम्
vapāmārjanam
|
वपामार्जनौ
vapāmārjanau
|
वपामार्जनान्
vapāmārjanān
|
Instrumental |
वपामार्जनेन
vapāmārjanena
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनैः
vapāmārjanaiḥ
|
Dativo |
वपामार्जनाय
vapāmārjanāya
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनेभ्यः
vapāmārjanebhyaḥ
|
Ablativo |
वपामार्जनात्
vapāmārjanāt
|
वपामार्जनाभ्याम्
vapāmārjanābhyām
|
वपामार्जनेभ्यः
vapāmārjanebhyaḥ
|
Genitivo |
वपामार्जनस्य
vapāmārjanasya
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनानाम्
vapāmārjanānām
|
Locativo |
वपामार्जने
vapāmārjane
|
वपामार्जनयोः
vapāmārjanayoḥ
|
वपामार्जनेषु
vapāmārjaneṣu
|