Herramientas de sánscrito

Declinación del sánscrito


Declinación de अकर्मान्वित akarmānvita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अकर्मान्वितः akarmānvitaḥ
अकर्मान्वितौ akarmānvitau
अकर्मान्विताः akarmānvitāḥ
Vocativo अकर्मान्वित akarmānvita
अकर्मान्वितौ akarmānvitau
अकर्मान्विताः akarmānvitāḥ
Acusativo अकर्मान्वितम् akarmānvitam
अकर्मान्वितौ akarmānvitau
अकर्मान्वितान् akarmānvitān
Instrumental अकर्मान्वितेन akarmānvitena
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्वितैः akarmānvitaiḥ
Dativo अकर्मान्विताय akarmānvitāya
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्वितेभ्यः akarmānvitebhyaḥ
Ablativo अकर्मान्वितात् akarmānvitāt
अकर्मान्विताभ्याम् akarmānvitābhyām
अकर्मान्वितेभ्यः akarmānvitebhyaḥ
Genitivo अकर्मान्वितस्य akarmānvitasya
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितानाम् akarmānvitānām
Locativo अकर्मान्विते akarmānvite
अकर्मान्वितयोः akarmānvitayoḥ
अकर्मान्वितेषु akarmānviteṣu