Singular | Dual | Plural | |
Nominativo |
अरिफितः
ariphitaḥ |
अरिफितौ
ariphitau |
अरिफिताः
ariphitāḥ |
Vocativo |
अरिफित
ariphita |
अरिफितौ
ariphitau |
अरिफिताः
ariphitāḥ |
Acusativo |
अरिफितम्
ariphitam |
अरिफितौ
ariphitau |
अरिफितान्
ariphitān |
Instrumental |
अरिफितेन
ariphitena |
अरिफिताभ्याम्
ariphitābhyām |
अरिफितैः
ariphitaiḥ |
Dativo |
अरिफिताय
ariphitāya |
अरिफिताभ्याम्
ariphitābhyām |
अरिफितेभ्यः
ariphitebhyaḥ |
Ablativo |
अरिफितात्
ariphitāt |
अरिफिताभ्याम्
ariphitābhyām |
अरिफितेभ्यः
ariphitebhyaḥ |
Genitivo |
अरिफितस्य
ariphitasya |
अरिफितयोः
ariphitayoḥ |
अरिफितानाम्
ariphitānām |
Locativo |
अरिफिते
ariphite |
अरिफितयोः
ariphitayoḥ |
अरिफितेषु
ariphiteṣu |