Singular | Dual | Plural | |
Nominativo |
अरिष्टतातिः
ariṣṭatātiḥ |
अरिष्टताती
ariṣṭatātī |
अरिष्टतातयः
ariṣṭatātayaḥ |
Vocativo |
अरिष्टताते
ariṣṭatāte |
अरिष्टताती
ariṣṭatātī |
अरिष्टतातयः
ariṣṭatātayaḥ |
Acusativo |
अरिष्टतातिम्
ariṣṭatātim |
अरिष्टताती
ariṣṭatātī |
अरिष्टतातीः
ariṣṭatātīḥ |
Instrumental |
अरिष्टतात्या
ariṣṭatātyā |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभिः
ariṣṭatātibhiḥ |
Dativo |
अरिष्टतातये
ariṣṭatātaye अरिष्टतात्यै ariṣṭatātyai |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ |
Ablativo |
अरिष्टतातेः
ariṣṭatāteḥ अरिष्टतात्याः ariṣṭatātyāḥ |
अरिष्टतातिभ्याम्
ariṣṭatātibhyām |
अरिष्टतातिभ्यः
ariṣṭatātibhyaḥ |
Genitivo |
अरिष्टतातेः
ariṣṭatāteḥ अरिष्टतात्याः ariṣṭatātyāḥ |
अरिष्टतात्योः
ariṣṭatātyoḥ |
अरिष्टतातीनाम्
ariṣṭatātīnām |
Locativo |
अरिष्टतातौ
ariṣṭatātau अरिष्टतात्याम् ariṣṭatātyām |
अरिष्टतात्योः
ariṣṭatātyoḥ |
अरिष्टतातिषु
ariṣṭatātiṣu |