| Singular | Dual | Plural |
Nominativo |
अरिष्टपुरम्
ariṣṭapuram
|
अरिष्टपुरे
ariṣṭapure
|
अरिष्टपुराणि
ariṣṭapurāṇi
|
Vocativo |
अरिष्टपुर
ariṣṭapura
|
अरिष्टपुरे
ariṣṭapure
|
अरिष्टपुराणि
ariṣṭapurāṇi
|
Acusativo |
अरिष्टपुरम्
ariṣṭapuram
|
अरिष्टपुरे
ariṣṭapure
|
अरिष्टपुराणि
ariṣṭapurāṇi
|
Instrumental |
अरिष्टपुरेण
ariṣṭapureṇa
|
अरिष्टपुराभ्याम्
ariṣṭapurābhyām
|
अरिष्टपुरैः
ariṣṭapuraiḥ
|
Dativo |
अरिष्टपुराय
ariṣṭapurāya
|
अरिष्टपुराभ्याम्
ariṣṭapurābhyām
|
अरिष्टपुरेभ्यः
ariṣṭapurebhyaḥ
|
Ablativo |
अरिष्टपुरात्
ariṣṭapurāt
|
अरिष्टपुराभ्याम्
ariṣṭapurābhyām
|
अरिष्टपुरेभ्यः
ariṣṭapurebhyaḥ
|
Genitivo |
अरिष्टपुरस्य
ariṣṭapurasya
|
अरिष्टपुरयोः
ariṣṭapurayoḥ
|
अरिष्टपुराणाम्
ariṣṭapurāṇām
|
Locativo |
अरिष्टपुरे
ariṣṭapure
|
अरिष्टपुरयोः
ariṣṭapurayoḥ
|
अरिष्टपुरेषु
ariṣṭapureṣu
|