| Singular | Dual | Plural |
Nominativo |
अरिष्टवीरः
ariṣṭavīraḥ
|
अरिष्टवीरौ
ariṣṭavīrau
|
अरिष्टवीराः
ariṣṭavīrāḥ
|
Vocativo |
अरिष्टवीर
ariṣṭavīra
|
अरिष्टवीरौ
ariṣṭavīrau
|
अरिष्टवीराः
ariṣṭavīrāḥ
|
Acusativo |
अरिष्टवीरम्
ariṣṭavīram
|
अरिष्टवीरौ
ariṣṭavīrau
|
अरिष्टवीरान्
ariṣṭavīrān
|
Instrumental |
अरिष्टवीरेण
ariṣṭavīreṇa
|
अरिष्टवीराभ्याम्
ariṣṭavīrābhyām
|
अरिष्टवीरैः
ariṣṭavīraiḥ
|
Dativo |
अरिष्टवीराय
ariṣṭavīrāya
|
अरिष्टवीराभ्याम्
ariṣṭavīrābhyām
|
अरिष्टवीरेभ्यः
ariṣṭavīrebhyaḥ
|
Ablativo |
अरिष्टवीरात्
ariṣṭavīrāt
|
अरिष्टवीराभ्याम्
ariṣṭavīrābhyām
|
अरिष्टवीरेभ्यः
ariṣṭavīrebhyaḥ
|
Genitivo |
अरिष्टवीरस्य
ariṣṭavīrasya
|
अरिष्टवीरयोः
ariṣṭavīrayoḥ
|
अरिष्टवीराणाम्
ariṣṭavīrāṇām
|
Locativo |
अरिष्टवीरे
ariṣṭavīre
|
अरिष्टवीरयोः
ariṣṭavīrayoḥ
|
अरिष्टवीरेषु
ariṣṭavīreṣu
|