Herramientas de sánscrito

Declinación del sánscrito


Declinación de अरिष्टक ariṣṭaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अरिष्टकः ariṣṭakaḥ
अरिष्टकौ ariṣṭakau
अरिष्टकाः ariṣṭakāḥ
Vocativo अरिष्टक ariṣṭaka
अरिष्टकौ ariṣṭakau
अरिष्टकाः ariṣṭakāḥ
Acusativo अरिष्टकम् ariṣṭakam
अरिष्टकौ ariṣṭakau
अरिष्टकान् ariṣṭakān
Instrumental अरिष्टकेन ariṣṭakena
अरिष्टकाभ्याम् ariṣṭakābhyām
अरिष्टकैः ariṣṭakaiḥ
Dativo अरिष्टकाय ariṣṭakāya
अरिष्टकाभ्याम् ariṣṭakābhyām
अरिष्टकेभ्यः ariṣṭakebhyaḥ
Ablativo अरिष्टकात् ariṣṭakāt
अरिष्टकाभ्याम् ariṣṭakābhyām
अरिष्टकेभ्यः ariṣṭakebhyaḥ
Genitivo अरिष्टकस्य ariṣṭakasya
अरिष्टकयोः ariṣṭakayoḥ
अरिष्टकानाम् ariṣṭakānām
Locativo अरिष्टके ariṣṭake
अरिष्टकयोः ariṣṭakayoḥ
अरिष्टकेषु ariṣṭakeṣu