Singular | Dual | Plural | |
Nominativo |
अरीतिः
arītiḥ |
अरीती
arītī |
अरीतयः
arītayaḥ |
Vocativo |
अरीते
arīte |
अरीती
arītī |
अरीतयः
arītayaḥ |
Acusativo |
अरीतिम्
arītim |
अरीती
arītī |
अरीतीः
arītīḥ |
Instrumental |
अरीत्या
arītyā |
अरीतिभ्याम्
arītibhyām |
अरीतिभिः
arītibhiḥ |
Dativo |
अरीतये
arītaye अरीत्यै arītyai |
अरीतिभ्याम्
arītibhyām |
अरीतिभ्यः
arītibhyaḥ |
Ablativo |
अरीतेः
arīteḥ अरीत्याः arītyāḥ |
अरीतिभ्याम्
arītibhyām |
अरीतिभ्यः
arītibhyaḥ |
Genitivo |
अरीतेः
arīteḥ अरीत्याः arītyāḥ |
अरीत्योः
arītyoḥ |
अरीतीनाम्
arītīnām |
Locativo |
अरीतौ
arītau अरीत्याम् arītyām |
अरीत्योः
arītyoḥ |
अरीतिषु
arītiṣu |