| Singular | Dual | Plural |
Nominativo |
अरुणकरः
aruṇakaraḥ
|
अरुणकरौ
aruṇakarau
|
अरुणकराः
aruṇakarāḥ
|
Vocativo |
अरुणकर
aruṇakara
|
अरुणकरौ
aruṇakarau
|
अरुणकराः
aruṇakarāḥ
|
Acusativo |
अरुणकरम्
aruṇakaram
|
अरुणकरौ
aruṇakarau
|
अरुणकरान्
aruṇakarān
|
Instrumental |
अरुणकरेण
aruṇakareṇa
|
अरुणकराभ्याम्
aruṇakarābhyām
|
अरुणकरैः
aruṇakaraiḥ
|
Dativo |
अरुणकराय
aruṇakarāya
|
अरुणकराभ्याम्
aruṇakarābhyām
|
अरुणकरेभ्यः
aruṇakarebhyaḥ
|
Ablativo |
अरुणकरात्
aruṇakarāt
|
अरुणकराभ्याम्
aruṇakarābhyām
|
अरुणकरेभ्यः
aruṇakarebhyaḥ
|
Genitivo |
अरुणकरस्य
aruṇakarasya
|
अरुणकरयोः
aruṇakarayoḥ
|
अरुणकराणाम्
aruṇakarāṇām
|
Locativo |
अरुणकरे
aruṇakare
|
अरुणकरयोः
aruṇakarayoḥ
|
अरुणकरेषु
aruṇakareṣu
|