| Singular | Dual | Plural |
Nominativo |
अरुणकेतुब्राह्मणम्
aruṇaketubrāhmaṇam
|
अरुणकेतुब्राह्मणे
aruṇaketubrāhmaṇe
|
अरुणकेतुब्राह्मणानि
aruṇaketubrāhmaṇāni
|
Vocativo |
अरुणकेतुब्राह्मण
aruṇaketubrāhmaṇa
|
अरुणकेतुब्राह्मणे
aruṇaketubrāhmaṇe
|
अरुणकेतुब्राह्मणानि
aruṇaketubrāhmaṇāni
|
Acusativo |
अरुणकेतुब्राह्मणम्
aruṇaketubrāhmaṇam
|
अरुणकेतुब्राह्मणे
aruṇaketubrāhmaṇe
|
अरुणकेतुब्राह्मणानि
aruṇaketubrāhmaṇāni
|
Instrumental |
अरुणकेतुब्राह्मणेन
aruṇaketubrāhmaṇena
|
अरुणकेतुब्राह्मणाभ्याम्
aruṇaketubrāhmaṇābhyām
|
अरुणकेतुब्राह्मणैः
aruṇaketubrāhmaṇaiḥ
|
Dativo |
अरुणकेतुब्राह्मणाय
aruṇaketubrāhmaṇāya
|
अरुणकेतुब्राह्मणाभ्याम्
aruṇaketubrāhmaṇābhyām
|
अरुणकेतुब्राह्मणेभ्यः
aruṇaketubrāhmaṇebhyaḥ
|
Ablativo |
अरुणकेतुब्राह्मणात्
aruṇaketubrāhmaṇāt
|
अरुणकेतुब्राह्मणाभ्याम्
aruṇaketubrāhmaṇābhyām
|
अरुणकेतुब्राह्मणेभ्यः
aruṇaketubrāhmaṇebhyaḥ
|
Genitivo |
अरुणकेतुब्राह्मणस्य
aruṇaketubrāhmaṇasya
|
अरुणकेतुब्राह्मणयोः
aruṇaketubrāhmaṇayoḥ
|
अरुणकेतुब्राह्मणानाम्
aruṇaketubrāhmaṇānām
|
Locativo |
अरुणकेतुब्राह्मणे
aruṇaketubrāhmaṇe
|
अरुणकेतुब्राह्मणयोः
aruṇaketubrāhmaṇayoḥ
|
अरुणकेतुब्राह्मणेषु
aruṇaketubrāhmaṇeṣu
|