| Singular | Dual | Plural |
Nominativo |
अरुणत्वम्
aruṇatvam
|
अरुणत्वे
aruṇatve
|
अरुणत्वानि
aruṇatvāni
|
Vocativo |
अरुणत्व
aruṇatva
|
अरुणत्वे
aruṇatve
|
अरुणत्वानि
aruṇatvāni
|
Acusativo |
अरुणत्वम्
aruṇatvam
|
अरुणत्वे
aruṇatve
|
अरुणत्वानि
aruṇatvāni
|
Instrumental |
अरुणत्वेन
aruṇatvena
|
अरुणत्वाभ्याम्
aruṇatvābhyām
|
अरुणत्वैः
aruṇatvaiḥ
|
Dativo |
अरुणत्वाय
aruṇatvāya
|
अरुणत्वाभ्याम्
aruṇatvābhyām
|
अरुणत्वेभ्यः
aruṇatvebhyaḥ
|
Ablativo |
अरुणत्वात्
aruṇatvāt
|
अरुणत्वाभ्याम्
aruṇatvābhyām
|
अरुणत्वेभ्यः
aruṇatvebhyaḥ
|
Genitivo |
अरुणत्वस्य
aruṇatvasya
|
अरुणत्वयोः
aruṇatvayoḥ
|
अरुणत्वानाम्
aruṇatvānām
|
Locativo |
अरुणत्वे
aruṇatve
|
अरुणत्वयोः
aruṇatvayoḥ
|
अरुणत्वेषु
aruṇatveṣu
|