| Singular | Dual | Plural |
Nominativo |
अरुणबभ्रुः
aruṇababhruḥ
|
अरुणबभ्रू
aruṇababhrū
|
अरुणबभ्रवः
aruṇababhravaḥ
|
Vocativo |
अरुणबभ्रो
aruṇababhro
|
अरुणबभ्रू
aruṇababhrū
|
अरुणबभ्रवः
aruṇababhravaḥ
|
Acusativo |
अरुणबभ्रुम्
aruṇababhrum
|
अरुणबभ्रू
aruṇababhrū
|
अरुणबभ्रून्
aruṇababhrūn
|
Instrumental |
अरुणबभ्रुणा
aruṇababhruṇā
|
अरुणबभ्रुभ्याम्
aruṇababhrubhyām
|
अरुणबभ्रुभिः
aruṇababhrubhiḥ
|
Dativo |
अरुणबभ्रवे
aruṇababhrave
|
अरुणबभ्रुभ्याम्
aruṇababhrubhyām
|
अरुणबभ्रुभ्यः
aruṇababhrubhyaḥ
|
Ablativo |
अरुणबभ्रोः
aruṇababhroḥ
|
अरुणबभ्रुभ्याम्
aruṇababhrubhyām
|
अरुणबभ्रुभ्यः
aruṇababhrubhyaḥ
|
Genitivo |
अरुणबभ्रोः
aruṇababhroḥ
|
अरुणबभ्र्वोः
aruṇababhrvoḥ
|
अरुणबभ्रूणाम्
aruṇababhrūṇām
|
Locativo |
अरुणबभ्रौ
aruṇababhrau
|
अरुणबभ्र्वोः
aruṇababhrvoḥ
|
अरुणबभ्रुषु
aruṇababhruṣu
|