Singular | Dual | Plural | |
Nominativo |
अरुणबभ्रुः
aruṇababhruḥ |
अरुणबभ्रू
aruṇababhrū |
अरुणबभ्रवः
aruṇababhravaḥ |
Vocativo |
अरुणबभ्रो
aruṇababhro |
अरुणबभ्रू
aruṇababhrū |
अरुणबभ्रवः
aruṇababhravaḥ |
Acusativo |
अरुणबभ्रुम्
aruṇababhrum |
अरुणबभ्रू
aruṇababhrū |
अरुणबभ्रूः
aruṇababhrūḥ |
Instrumental |
अरुणबभ्र्वा
aruṇababhrvā |
अरुणबभ्रुभ्याम्
aruṇababhrubhyām |
अरुणबभ्रुभिः
aruṇababhrubhiḥ |
Dativo |
अरुणबभ्रवे
aruṇababhrave अरुणबभ्र्वै aruṇababhrvai |
अरुणबभ्रुभ्याम्
aruṇababhrubhyām |
अरुणबभ्रुभ्यः
aruṇababhrubhyaḥ |
Ablativo |
अरुणबभ्रोः
aruṇababhroḥ अरुणबभ्र्वाः aruṇababhrvāḥ |
अरुणबभ्रुभ्याम्
aruṇababhrubhyām |
अरुणबभ्रुभ्यः
aruṇababhrubhyaḥ |
Genitivo |
अरुणबभ्रोः
aruṇababhroḥ अरुणबभ्र्वाः aruṇababhrvāḥ |
अरुणबभ्र्वोः
aruṇababhrvoḥ |
अरुणबभ्रूणाम्
aruṇababhrūṇām |
Locativo |
अरुणबभ्रौ
aruṇababhrau अरुणबभ्र्वाम् aruṇababhrvām |
अरुणबभ्र्वोः
aruṇababhrvoḥ |
अरुणबभ्रुषु
aruṇababhruṣu |